ध्यान सूत्राणि !! Dhyan Sutrani !!


ध्यान सूत्राणि


(श्री माघनंदि आचार्यविरचित)


१. रागद्वेषमोहरहितोहम्।२. क्रोधमानमायालोभरहितोहम्।३. पञ्चेन्द्रियविषयव्यापारशून्योहम्।४. मनोवचनकायक्रियारहितोहम्।५. द्रव्यकर्मभावकर्मनोकर्मरहितोहम्।
६. ख्यातिपूजालाभादिविभावभावरहितोहम्।७. दृष्टश्रुतानुभूतभोगाकाङक्षारहितोहम्।८. शल्यत्रयरहितोहम्।९. गारवत्रयरहितोहम्।१०. दण्डत्रयरहितोहम्।
११. विभावपरिणामशून्योहम्।१२. निजनिरञ्जनस्वरूपोहम्।१३. स्वशुद्धात्मसम्यग्श्रद्धानपरिणतोहम्।१४. भेदज्ञानानुष्ठानपरिणतोहम्।१५. अभेदरत्नत्रयरूपोहम्।
१६. निर्विकल्पसमाधिसंजातोहम्।१७. वीतरागसहजानंदस्वरूपोहम्।१८. अत्यानंदरूपोहम्।१९. स्वसंवेदनज्ञानामृतभरितोहम्।२०. ज्ञायवैâकस्वभावोहम्।
२१. सहजशुद्धपरिणामिकस्वभावरूपोहम्।२२. सहजशुद्धज्ञानानंदैकस्वभावोहम्।२३. महाचलननिर्भरानंदरूपोहम्।२४. चिन्मात्रमूर्तिस्वरूपोहम्।२५. चैतन्यरत्नाकरस्वरूपोहम्।
२६. चैतन्यामरद्रुमस्वरूपोहम्।२७. चैतन्यामृत-आहारस्वरूपोहम्।२८. ज्ञानपुंजस्वरूपोहम्।२९. ज्ञानामृतप्रवाहस्वरूपोहम्।३०. चैतन्यरसरसायन स्वरूपोहम्।
३१. चैतन्यचिन्मय स्वरूपोहम्।३२. चैतन्यकल्याणवृक्षस्वरूपोहम्।३३. ज्ञानज्योति:स्वरूपोहम्।३४. ज्ञानार्णवस्वरूपोहम्।३५. निरुपमनिर्लेपस्वरूपोहम्।
३६. निरवद्यस्वरूपोहम्।३७. शुद्धचिन्मात्रस्वरूपोहम्।३८. अनंतज्ञानस्वरूपोहम्।३९. अनंतदर्शनस्वरूपोहम्।४०. अनन्तवीर्यस्वरूपोहम्।
४१. अनन्तसुखस्वरूपोहम्।४२. सहजानंदस्वरूपोहम्।४३. परमानंदस्वरूपोहम्।४४. परमक्षानानंदस्वरूपोहम्।४५. सदानंदस्वरूपोहम्।
४६. चिदानंदस्वरूपोहम्।४७. निजानंदस्वरूपोहम्।४८. सहजसुखानंदस्वरूपोहम्।४९. नित्यानंदस्वरूपोहम्।५०. शुद्धात्मस्वरूपोहम्।
५१. परमज्योति:स्वरूपोहम्।५२. स्वात्मोपलब्धिस्वरूपोहम्।५३. शुद्धात्मसंवित्तिस्वरूपोहम्।५४. भूतार्थस्वरूपोहम्।५५. परमार्थस्वरूपोहम्।
५६. समयसारसमूहस्वरूपोहम्।५७. अध्यात्मसारस्वरूपोहम्।५८. परममंगलस्वरूपोहम्।५९. परमोत्तमस्वरूपोहम्।६०. सकलकर्मक्षयकारणस्वरूपोहम्।
६१. परमाद्वैतस्वरूपोहम्।६२. शुद्धोपयोगस्वरूपोहम्।६३. निश्चयषडावश्यकस्वरूपोहम्।६४. परमसमाधिस्वरूपोहम्।६५. परमस्वास्थ्यस्वरूपोहम्।
६६. परमस्वाध्यायस्वरूपोहम्।६७. परमभेदज्ञानस्वरूपोहम्।६८. परमसंवेदनस्वरूपोहम्।६९. परमसमरसीभावस्वरूपोहम्।७०. केवलज्ञानस्वरूपोहम्।
७१. केवलदर्शनस्वरूपोहम्।७२. अनंतवीर्यस्वरूपोहम्।७३. परमसूक्ष्मस्वरूपोहम्।७४. अवगाहनस्वरूपोहम्।७५. अगुरुलघुस्वरूपोहम्।
७६. अव्याबाधस्वरूपोहम्।७७. अष्टविधकर्मरहितोहम्।७८. निरंजनसवरूपोहम्।७९. नित्योहम्।८०. अष्टगुणसहितोहम्।
८१. कृतकृत्योहम्।८२. लोकाग्रनिवास्यहम्।८३. अनुपमोहम्।८४. अचिन्त्योहम्।८५. अतर्क्योहम्।
८६. प्रमेयस्वरूपोहम्।८७. अतिशयस्वरूपोहम्।८८. अक्षयस्वरूपोहम्।८९. शाश्वतोहम्।९०. शुद्धस्वरूपोहम्।
९१. सिद्धस्वरूपोहम्।९२. सत्तात्मकसिद्धस्वरूपोहम्।९३. अनुभवात्मकसिद्धस्वरूपोहम्।९४. सोऽहम् शुद्धोहम्।९५. चित्कलास्वरूपोहम्।
९६. चैतन्यपुञ्जस्वरूपोहम्।९७. सदानंदस्वरूपोहम्।९८. परमशरण्योहम्।९९. स्वयंभूरहम्।१००. अतिशयातिशयातीत-अमूर्तानंतसुखस्वरूपोहम्।

।। दशविधधर्मध्यानस्वरूपम्।।


१. अपायविचयचिंतनपरिणामपरिणतान्तर्मनोहम्।२. उपायविचयचिंतनपरिणामपरिणतिस्वरूपोहम्।३. जीवविचयचिंतनपरिणामपरिणतिस्वरूपोहम्।
४. अजीवविचयचिंतनपरिणामपरिणतिस्वरूपोहम्।५. विपाकविचयचिंतनपरिणामपरिणतिस्वरूपोहम्।६. विरागविचयचिंतनपरिणामपरिणतिस्वरूपोहम्।
७. भवविचयचिंतनपरिणामपरिणतिस्वरूपोहम्।८. संस्थानविचयचिंतनपरिणामपरिणतिस्वरूपोहम्।९. आज्ञाविचयचिंतनपरिणामपरिणतिस्वरूपोहम्।
१०. कारणविचयचिंतनपरिणामपरिणतिस्वरूपोहम्।११. सोहम्, शुद्धोहम्, बुद्धोहम्।

।।आर्तध्यानत्यागभावना।।


१. ओंनम: सोऽहम् निरंजनोहम्।२. इष्टवियोगजार्तध्यानरहितोहम्।३. अनिष्टसंयोगजार्तध्यानरहितोहम्।
४. पीडाचिंतननिदानबंधरहितोहम्।५. निदानबंधजार्तध्यानरहितोहम्।६. वीतरागपरिणामपरिणतिसहितोहम्।
७. सोहं नित्योहं सत्योहम् निरंजनोहम्।

।।रौद्रध्यानरहितोहम्।।


१. हिंसानंदरौद्रध्यानरहितोहम्।२. मृषानंदरौद्रध्यानरहितोहम्।३. चौर्यानंदरौद्रध्यानरहितोहम्।४. परिग्रहानंदरौद्रध्यानरहितोहम्।

।।अर्हद्गुणस्थापनाधर्म्यध्यानम्।।


१. घातिचतुष्टयरहितोहम्।२. अष्टादशदोषरहितोहम्।३. पंचमहाकल्याणांकितोहम्।४. अष्टमहाप्रातिहार्यविशिष्टोहम्।५. चतुस्त्रिंशदतिशयसमेतोहम्।
६. शतेन्द्रवृंदवंद्यपादारविंदद्वयोहम्।७. विशिष्टानंतचतुष्टयस्वरूपोहम्।८. अन्तरङ्गबहिरङ्गलक्ष्मीसमेतोहम्।९. परमकल्याणरसोपेतोहम्।१०. सर्वभाषात्मकदिव्यध्वनिस्वरूपोहम्।
११. कोट्यादित्यप्रभारूपपरमौदारिकदिव्यशरीररूपोहम्।१२. परममंगलोहम्।१३. परमपवित्रोहम्।१४. त्रिजगद्गतगुरुस्वरूपोहम्।१५. शाश्वतोहम्।
१६. जगत्त्रयकाल त्रयवर्तिसकलपदार्थयुगपत्परिच्छेदक-केवलज्ञानस्वरूपोहम्।१७. विशदाखंडैकप्रत्यक्षप्रतिभासमानसकलविमल- केवल-दर्शनस्वरूपोहम्।१८. अतीन्द्रियातिशयानन्तसुखस्वरूपोहम्।१९. वीर्यानंतबलस्वरूपोहम्।२०. अचिंत्यानंतगुणस्वरूपोहम्।
२१. सोहं, शुद्धोहम्, बुद्धोहम्।

।।सालम्बनसिद्धस्वरूपोहम्।।


१. ज्ञानावरणादिमूलोत्तरकर्मप्रकृतिरहितोहम्।२. सकलविमलकेवलज्ञानादिगुणसमेतोहम्।३. निष्क्रियटज्रेत्कीर्णज्ञायवैâकस्वरूपोहम्।४. अमूर्तोहम्।५. अखंडोहम्।६. शुद्धचिन्मयोहम्।
७. निर्व्यग्रसहजानंदसुखमयोहम्।८. शुद्धजीवघनाकारोहम्।९. नित्योहं, निरंजनोहं निर्मलोहं, निष्कलोहम्।१०. लोकाग्रनिवास्यहम्।११. त्रिजगद्वन्दितोहम्।१२. अनन्तज्ञानस्वरूपोहम्।
१३. अनन्तदर्शनस्वरूपोहम्।१४. अनन्तव्ाीर्यस्वरूपोहम्।१५. अनन्तसुखस्वरूपोहम्।१६. अनन्तगुणस्वरूपोहम्।१७. अनन्तशक्तिस्वरूपोहम्।१८. अनन्तानन्तस्वरूपोहम्।
१९. निर्वेदस्वरूपोहम्।२०. निर्मोहस्वरूपोहम्।२१. निरामयस्वरूपोहम्।२२. निरायुधस्वरूपोहम्।२३. निर्मायस्वरूपोहम्।२४. निर्गोत्रस्वरूपोहम्।
२५. निर्विघ्ननस्वरूपोहम्।२६. निर्गतिस्वरूपोहम्।२७. निरिन्द्रियस्वरूपोहम्।२८. निष्कषायस्वरूपोहम्।२९. निर्योगस्वरूपोहम्।३०. निजशुद्धात्मस्मरणनिश्चयसिद्धोहम्।
३१. परमज्योतिस्वरूपोहम्।३२. निजनिरंजनस्वरूपोहम्।३३. चिन्मयस्वरूपोहम्।३४. ज्ञानानंदस्वरूपोहम्।३५. सोहं, शुद्धोहं बुद्धोहम्।

।।आचार्यपरमेष्ठिगुणसङ्कलनधर्म्यध्यानम्।।


१. निश्चयपंचाचारस्वरूपोहम्।२. व्यवहारपंचाचारस्वरूपोहम्।३. परमदयापरिणतिस्वरूपोहम्।४. निजनिरञ्जनस्वरूपोहम्।५. पंचप्रकारसंसारसागरोत्तरणकारणभूतोहम्।
६. पात्ररूपोहम्।७. चित्स्वभावनाप्रायोहम्।८. चातुर्वर्ण्यचक्रवर्त्याचार्यपरमेष्ठिस्वरूपोहम्।९. निजनित्यानंदैकतत्त्वभावस्वरूपोहम्।१०. सकलविमलकेवलज्ञानदर्शनस्वरूपोहम्।
११. दंडत्रयखंडिताखंडदूरस्वरूपोहम्।१२. चतुर्गतिसंसारदूरस्वरूपोहम्।१३. भूतार्थषडावश्यकस्वरूपोहम्।१४. सप्तभयविप्रमुक्तस्वरूपोहम्।१५. विशिष्टाष्टगुणपुष्टस्वरूपोहम्।
१६. नवकेवललब्धिस्वरूपोहम्।१७. अष्टविधकर्ममलकलंकरहितोहम्।१८. अष्टादशदोषरहितोहम्।
१९. सप्तनयव्यतिकरस्वरूपोहम्।
२०. सोहं, शिवोहं, शुद्धोहं, बुद्धोहम्।

।।उपाध्यायपरमेष्ठिगुणस्वावलम्बनधर्म्यध्यानम्।।


१. निश्चयव्यवहारधर्मप्रतिपादकोहम्।२. अष्टविधज्ञानाचारस्वरूपोहम्।३. अष्टविधदर्शनाचारस्वरूपोहम्।४. पंचविधवीर्याचारस्वरूपोहम्।५. त्रयोदशविधचारित्राचारस्वरूपोहम्।
६. क्षायिकज्ञानस्वरूपोहम्।७. क्षायिकदर्शनस्वरूपोहम्।८. क्षायिकचारित्रस्वरूपोहम्।९. क्षायिकसम्यक्त्वस्वरूपोहम्।१०. क्षायिकपंचलब्धिस्वरूपोहम्।
११. परमविशुद्धचिद्रूपस्वरूपोहम्।१२. विशुद्धचैतन्यस्वरूपोहम्।१३. शुद्धचित्कायस्वरूपोहम्।१४. शुद्धजीवपदार्थस्वरूपोहम्।१५. शुद्धजीवद्रव्यस्वरूपोहम्।
१६. शुद्धजीवास्तिकायस्वरूपोहम्।१७. सोहं, शुद्धोहं, बुद्धोहं, शिवोहं, शंकरोहम्।

।।आचार्यपरमेष्ठिगुणसालंबनमधर्म्यध्यानम्।।


१. अखंडशुद्धज्ञानैकस्वरूपोहम्।२. स्वाभाविकज्ञानदर्शनस्वरूपोहम्।३. अंतरंगरत्नत्रयस्वरूपोहम्।४. अनंतचतुष्टयस्वरूपोहम्।५. पंचभावस्वरूपोहम्।
६. नयनिक्षेपप्रमाणविधुरस्वरूपोहम्।७. सप्तभयविप्रमुक्तस्वरूपोहम्।८. अद्वैतपरमात्मसुखस्वरूपोहम्।९. अष्टविधकर्मविनिर्मुक्तस्वरूपोहम्।१०. अविचलितशुद्धचिदानंदस्वरूपोहम्।
११. त्रिविधकरणत्रयान्तर्गतोहम्।१२. व्यवहाररत्नत्रयान्तर्गतोहम्।१३. निश्चयरत्नत्रयान्तर्गतोहम्।१४. दण्डत्रयरहितोहम्।१५. शल्यत्रयरहितोहम्।
१६. योगत्रयरहितोहम्।१७. लोकत्रयान्तर्गतोहम्।१८. कर्मत्रयरहितोहम्।१९. भावकर्मांन्तर्गतपरिणतोहम्।२०. सोहम्।
२१. क्षयोपशमलब्ध्यन्तर्गतोहम्।२२. विशुद्धिलब्ध्यन्तर्गतोहम्।२३. देशनालब्ध्यन्तर्गतोहम्।२४. प्रायोग्यलब्ध्यन्तर्गतोहम्।२५. करणलब्ध्यन्तर्गतोहम्।
२६. अध:प्रवृत्तिकरणान्तर्गतोहम्।२७. अपूर्वकरणान्तर्गतोहम्।२८. अनिवृत्तिकरणान्तर्गतोहम्।२९. सोहं, सिद्धोहं, बुद्धोहम्।

।।सिद्धस्वरूपभावनाधर्म्यध्यानम्।।


१. चतुर्गतिगमनरहितश्रीसिद्धस्वरूपोहम्।२. पंचेन्द्रियरहितश्रीसिद्धस्वरूपोहम्।३. षट्कायरहितश्रीसिद्धस्वरूपोहम्।४. पंचदशयोगरहितश्रीसिद्धस्वरूपोहम्।५. सप्तकाययोगरहितश्रीसिद्धस्वरूपोहम्।
६. त्रिवेदरहितश्रीसिद्धस्वरूपोहम्।७. नववेदरहितश्रीसिद्धस्वरूपोहम्।८. षोडशकषायरहितश्रीसिद्धस्वरूपोहम्।९. नवनोकषायरहितश्रीसिद्धस्वरूपोहम्।१०. सप्तभयनामकर्मरहितश्रीसिद्धस्वरूपोहम्।
११. अष्टविधज्ञानांतर्गतस्वरूपोहम्।१२. सप्तसंयमान्तर्गतोहम्।१३. चतुर्विधदर्शनांतर्गतोहम्।१४. षड्लेश्यारहितश्रीसिद्धस्वरूपोहहम्।१५. भव्याभव्यत्वरहितश्रीसिद्धस्वरूपोहम्।
१६. षट्सम्यग्दर्शनान्तर्गतोहम्।१७. दशसम्यक्त्वान्तर्गतोहम्।१८. संज्ञ्यसंज्ञिकर्मरहितोऽहम्।१९. आहारकानाहारककर्मरहितोहम्।२०. चतुर्दशगुणस्थानन्तर्गतोहम्।
२१. एकोनविंशतिजीवसमासरहितोहम्।२२. षट्पर्याप्तिरहितोहम्।२३. दशप्राणरहितोहम्।२४. चतु:संज्ञारहितोहम्।२५. अष्टविधज्ञानोपयोगान्तर्गतोहम्।
२६. चतुर्विधार्तध्यानरहितोहम्।२७. चतुर्विधार्तध्यानरहितोहम्।२८. चतुर्विधरौद्रध्यानरहितोहम्।२९. दशविधधर्म्यध्यानान्तर्गतोहम्।३०. चतुर्विधशुक्लध्यानान्तर्गतोहम्।
३१. पंचमिथ्यात्वरहितोहम्।३२. मूलोत्तरकर्मप्रकृतिरहितोहम्।३३. द्रव्यास्रवभावास्रवरहितोहम्।३४. द्रव्यबंधभावबंधरहितोहम्।३५. द्रव्यनिर्जराभावनिर्जरान्तर्गतोहम्।
३६. द्रव्यमोक्षभावमोक्षान्तर्गतोहम्।३७. पावनोहम्, पवित्रोहम्।३८. कुलयोनिरहितसिद्धस्वरूपोहम्।

।।धर्म्यध्यानभावनास्वरूपम्।।


१. नि:शंकिताङ्गांतर्गतपरिणामपरिणतवीतरागानुभूतिरूपोहम्।२. निष्कांक्षिततांतरंगपरिणामपरिणतवीतरागानुभूतिरूपोहम्।३. निर्विचिकित्सांगान्तरंगपरिणामपरिणतवीतारागानुभूतिरूपोहम्।४. अमूढ़दृष्ट्यङ्गान्तरंगपरिणामपरिणतवीतरागानुभूतिरूपोहम्।५. उपगूहनांगान्तरंगपरिणामपरिणतवीतरागानुभूतिरूपोहम्।
६. स्थितीकरणांगान्तरंगपरिणामपरिणतवीतरागानुभूतिरूपोहम्।७. वात्सल्यांगान्तर्गतपरिणामपरिणतवीतरागानुभूतिरूपोहम्।८. प्रभावनांगान्तर्गतपरिणामपरिणतवीतरागानुभूतिरूपोहम्।९. शुद्धसम्यक्त्वरूपान्तरंगपरिणामपरिणतवीतरागानुभूति- रूपोहम्।१०. शुद्धज्ञानानुचरणरूपान्तरंगपरिणामपरिणतवीतरागानुभूति- रूपोहम्।
११. शुद्धचारित्रचरणरूपांतरङ्गपरिणामपरिणतिरूपोहम्।१२. स्पर्शनेन्द्रियान्तर्गतवीतरागपरिणामपरिणतिरूपोहम्।१३. रसनेन्द्रियान्तर्गतवीतरागपरिणामपरिणतिरूपोहम्।१४. घ्राणेंन्द्रियान्तर्गतवीत्ारागपरिणामपरिणतिरूपोहम्।१५. चक्षुरिन्द्रियान्तर्गतवीतरागपरिणामणामपरिणतिरूपोहम्।
१६. श्रोत्रेन्द्रियान्तर्गतवीतरागपरिणामपरिणतिरूपोहम्।१७. परमानंदपरिणामपरिणतिस्वरूपोहम्।१८. सहजानंदपरिणामपरिणतिस्वरूपोहम्।१९. नित्यानंदपरिणामपरिणतिस्वरूपोहम्।२०. निर्विकाररूपपरिणामपरिणतोहम्।
२१. निरामयस्वरूपोहम्।२२. अनंसुखसंपन्नोहम्।२३. ज्ञानामृतपयोधररूपोहम्।२४. अनंतवीर्यसम्पन्नोहम्।२५. अनंतदर्शनसम्पन्नोहम्।
२६. निर्विकारपरमानंदपरिणतोहम्।२७. निराबाधसुखस्वरूपोहम्।२८. सर्वसंगविवर्जितपरिणामपरिणतोहम्।२९. परमानंदरसभरितपरिणामपरिणतोहम्।३०. शुद्धचैतन्यलक्षणसिद्धस्वरूपोहम्।
३१. निर्विकल्पध्यानपरिणतोहम्।३२. ज्ञानसुधारसभोक्तृस्वरूपोहम्।३३. पदस्थध्यानान्तर्गतवीतरागपरिणतोहम्।३४. पिंडस्थध्यानान्तर्गतवीतरागपरिणतिपरिणतोहम्।३५. रूपस्थध्यानान्तर्गतवीतरागपरिणतिपरिणतोहम्।
३६. रूपातीतध्यानान्तर्गतवीतरागसमाधिरूपोहम्।३७. पृथ्वीमंडलध्यानान्तर्गतोहम्।३८. अप्मंडलध्यानातर्गतोहम्।३९. तेजोमण्डलध्यानान्तर्गतोहम्।४०. वायुमंडलध्यानान्तर्गतोहम्।
४१. वीतरागानंदपरिणामपरिणतोहम्।४२. परमानंदपरिणामपरिणतोहम्।४३. शांतिरसरूपपरिणामपरिणतोहम्।४४. परमानंदरसभरपरिणतोहम्।४५. शुद्धदर्शनानंदपरिणामपरिणतोहम्।
४६. शुद्धज्ञानानंदपरिणामपरिणतोहम्।४७. अनंतसुखस्वरूपोहम्।४८. क्रोधादिविकल्पजालतरंगरहितोहम्।४९. जगत्त्रयकालत्त्रयवर्तिवस्तुज्ञानस्वरूपोहम्।५०. जन्मजरामरणरहितनित्यस्वरूपोहम्।
५१. चतुर्गतिगमनरहितनित्यस्वरूपोहम्५२. शिवस्वरूपोहम्, शंकरस्वरूपोहम्, परब्रह्मस्वरूपोहम्।५३. परमविष्णुस्वरूपोहम्।५४. जितक्रोधरूपपरिणामपरिणतोहम्।५५. जितमानरूपपरिणामपरिणतोहम्।
५६. जितकामरूपपरिणामपरिणतोहम्।५७. जितमोहरूपपरिणामपरिणतोहम्।५८. द्रव्यकर्मरहितनिरंजनोहम्।५९. भावकर्मरहितनिरंजनोहम्।६०. नोकर्मरहितनिरंजनोहम्।
६१. रूपातीतानुभूतिपरिणामपरिणतोहम्।६२. रसातीतानुभूतिरूपपरिणामपरिणतोहम्।६३. गंधातीतानुभूतिरूपपरिणामपरिणतोहम्।६४. स्पर्शातीतानुभूतिरूपपरिणामपरिणतोहम्।६५. ध्यानस्थानादिनिधनो निरंजनोहम्।
६६. पापपुण्यादिरूपक्रियारहितोहम्।६७. हर्षविषादपरिणतिरहितोहम्।६८. धारणादेहरूपपरिणतिरहितोहम्।६९. यंत्रमंत्रादिपरिणामरहितोहम्।७०. मंडलमुद्रादिरहितो निरंजनोहम्।
७१. स्त्रीपुरुषाकाररूपरहितोहम्।७२. इन्द्रियातीतसुखस्वरूपोहम्।७३. वेदशास्त्ररहितनिरंजनोहम्।७४. शुद्धात्मसंवित्तिनित्यानंदसुखामृतस्वादपरिणतोहम्।७५. नित्यनिर्मलध्यानरसस्वादानुभवपरिणामपरिणतोहम्।
७६. आराध्याराधनाराधकस्वरूपपरिणतिरूपोहम्।७७. वीतरागपरमाल्हादकध्यानपरिणतोहम्।७८. क्रोधादिदाहकध्यानस्वरूपोहम्।७९. कामादिविकारदाहकस्वरूपोहम्।८०. असङ्गत्वाद्वायुस्वरूपोहम्।
८१. निर्मलात्मत्वादाकाशस्वरूपोहम्।८२. शुद्धस्वरूपत्वान्निर्विकारस्वरूपोहम्।

।।व्यवहारशरणम्।।


१. अर्हच्छरणोत्तमाय नमो नम:।२. सिद्धशरणोत्तमाय नमो नम:।३. साधुशरणोत्तमाय नमो नम:।४. केवलिप्रणीतधर्माय नमो नम:।

।।निश्चयशरणम्।।


१. एकस्वभावसिद्धाय नमो नम:।२. विकल्पपरिमुक्ताय नमो नम:।३. अरसाय अगन्धाय नमो नम:।४. अव्याबाधाय नमो नम:।५. अनंतज्ञानाय नमो नम:।

Post a Comment

0 Comments